A 447-40 Darśaśrāddhaprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 447/40
Title: Darśaśrāddhaprayoga
Dimensions: 22.7 x 10 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1730
Acc No.: NAK 5/1661
Remarks:
Reel No. A 447-40 Inventory No. 16268
Title Darśaśrāddhaprayoga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.7 x 10.0 cm
Folios 16
Lines per Folio 7–8
Foliation figures in both margins on the verso, in the left under the abbreviation śrāddha. and in the right under the word śrī
Place of Deposit NAK
Accession No. 5/1661
Manuscript Features
On the cover-leaf is written the title śrīdevadattaśrīgaṇeśāya namaḥ ||
|| somanāthabhaṭaputrasya puras+++ kecit || somanāthabhaṭṭasya ||
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
śrīnṛsiṃhāya namaḥ || ||
atha darśaśrāddhaprayogaḥ || ||
tatra tāvad āhitāgneḥ sarvathāniragnikasyā cābhidhīyate || śrāddhakartā śrāddhadināt pūrvedyuḥ śrāddhīyapadārthān saṃbhṛtya bhūsy ulūkhalādīni †smṛtyaktaḥ† sudhyupā[s]yaiḥ śodhayitvā sakṛd divaivānām iṣaṃ bhuktvā pūrvedyur eva śrāddhadina eva vātithyādi saṃkīrtya prācīnāvītidakṣīṇāmukhaḥ savyaṃjān vānyāsmatpitṛpitāmahaprapitāmahānām anukaśarmaṇām anukagotrāṇāṃ vasurudrādityasvarūpāṇāṃ sapatnīkānām asmanmātāmahamātuḥ pitāmahamātuḥ prapitāmahānām amukaśarmaṇām ity ādidarśaśrāddham annena †śvo†dya vā kariṣye (fol. 1v1–6)
End
śrāddhaṃ saṃpūrṇatāṃ yāṃtu prasādād bhavatāṃ mameti saṃprārthya sarvaṃ saṃpūrṇam astv iti tair ukte yasyasmṛtyeti ca japitvā ʼnena śrāddhena mama pitṛṇāṃ akṣayyatṛpti⟨tṛ⟩siddhān | parameśvaraḥ prīyatām ity uktvā praṇipatya svasthānagamanārthaṃ viprān visṛjyā(!) sīmāṃtaṃ tān anuvrajyācamya pavitragraṃthiṃ visrasya śuddhadeśe prakṣipya paricārakair u[c]chiṣṭabhājanodvāsanaṃ kārayitvā tāni śuddhadeśe prakṣepyāgāraṃ gopayena lepayitvā pṛthak pākena śrāddhaśeṣeṇa vā vaiśvadevādikaṃ nivartyā bāṃdhavaiḥ saha śrāddhaśeṣaṃ bhuktvā niyamayukta eva tad ahorātram ativāhayet || || (fol. 15v8–16r5)
Colophon
ity āhitāgneḥ śrautagṛhyāgnirahitasya ca darśaśrāddhaprayogaḥ || || saṃvat 1730 śakeṃ 1585 āśvinaśūddha 1 budhe kṛṣṇātmajena uddhavena iyaṃ śrāddhapaddhatir likhitā svārtham parārthaṃ ca || anena prīyatāṃ devo bhagavān kamalāpatiḥ || śrīman nṛsiṃhapūrveṣām asmākaṃ kuladaiºº || hiraṇyavarṇām iti pa[ṃ]cadaśarcasya sūktasya | ādyāyāḥ śrīr ṛṣiḥ | caturdaśānāṃ | ānaṃdakardamaciklīteṃdir āsutā ṛṣayaḥ | agnīdevatā. | ādyās tisronuṣṭubhaḥ | caturthī bṛhatī | paṃcamī pakṣyo triṣṭubhā saptamyād ayonuṣṭubhaḥ ādyāḥ prastārapaṃktiṃ | abhīṣṭasīdhyarthe jape viniyogaḥ | (fol. 16r5–16v4)
Microfilm Details
Reel No. A 447/40
Date of Filming 21-11-1972
Exposures 19
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 03-11-2009
Bibliography