A 447-40 Darśaśrāddhaprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/40
Title: Darśaśrāddhaprayoga
Dimensions: 22.7 x 10 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1730
Acc No.: NAK 5/1661
Remarks:


Reel No. A 447-40 Inventory No. 16268

Title Darśaśrāddhaprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.7 x 10.0 cm

Folios 16

Lines per Folio 7–8

Foliation figures in both margins on the verso, in the left under the abbreviation śrāddha. and in the right under the word śrī

Place of Deposit NAK

Accession No. 5/1661

Manuscript Features

On the cover-leaf is written the title śrīdevadattaśrīgaṇeśāya namaḥ ||

|| somanāthabhaṭaputrasya puras+++ kecit || somanāthabhaṭṭasya ||

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śrīnṛsiṃhāya namaḥ || ||

atha darśaśrāddhaprayogaḥ || ||

tatra tāvad āhitāgneḥ sarvathāniragnikasyā cābhidhīyate || śrāddhakartā śrāddhadināt pūrvedyuḥ śrāddhīyapadārthān saṃbhṛtya bhūsy ulūkhalādīni †smṛtyaktaḥ† sudhyupā[s]yaiḥ śodhayitvā sakṛd divaivānām iṣaṃ bhuktvā pūrvedyur eva śrāddhadina eva vātithyādi saṃkīrtya prācīnāvītidakṣīṇāmukhaḥ savyaṃjān vānyāsmatpitṛpitāmahaprapitāmahānām anukaśarmaṇām anukagotrāṇāṃ vasurudrādityasvarūpāṇāṃ sapatnīkānām asmanmātāmahamātuḥ pitāmahamātuḥ prapitāmahānām amukaśarmaṇām ity ādidarśaśrāddham annena †śvo†dya vā kariṣye (fol. 1v1–6)

End

śrāddhaṃ saṃpūrṇatāṃ yāṃtu prasādād bhavatāṃ mameti saṃprārthya sarvaṃ saṃpūrṇam astv iti tair ukte yasyasmṛtyeti ca japitvā ʼnena śrāddhena mama pitṛṇāṃ akṣayyatṛpti⟨tṛ⟩siddhān | parameśvaraḥ prīyatām ity uktvā praṇipatya svasthānagamanārthaṃ viprān visṛjyā(!) sīmāṃtaṃ tān anuvrajyācamya pavitragraṃthiṃ visrasya śuddhadeśe prakṣipya paricārakair u[c]chiṣṭabhājanodvāsanaṃ kārayitvā tāni śuddhadeśe prakṣepyāgāraṃ gopayena lepayitvā pṛthak pākena śrāddhaśeṣeṇa vā vaiśvadevādikaṃ nivartyā bāṃdhavaiḥ saha śrāddhaśeṣaṃ bhuktvā niyamayukta eva tad ahorātram ativāhayet || || (fol. 15v8–16r5)

Colophon

ity āhitāgneḥ śrautagṛhyāgnirahitasya ca darśaśrāddhaprayogaḥ || || saṃvat 1730 śakeṃ 1585 āśvinaśūddha 1 budhe kṛṣṇātmajena uddhavena iyaṃ śrāddhapaddhatir likhitā svārtham parārthaṃ ca || anena prīyatāṃ devo bhagavān kamalāpatiḥ || śrīman nṛsiṃhapūrveṣām asmākaṃ kuladaiºº || hiraṇyavarṇām iti pa[ṃ]cadaśarcasya sūktasya | ādyāyāḥ śrīr ṛṣiḥ | caturdaśānāṃ | ānaṃdakardamaciklīteṃdir āsutā ṛṣayaḥ | agnīdevatā. | ādyās tisronuṣṭubhaḥ | caturthī bṛhatī | paṃcamī pakṣyo triṣṭubhā saptamyād ayonuṣṭubhaḥ ādyāḥ prastārapaṃktiṃ | abhīṣṭasīdhyarthe jape viniyogaḥ | (fol. 16r5–16v4)

Microfilm Details

Reel No. A 447/40

Date of Filming 21-11-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 03-11-2009

Bibliography